सजिलाे कोमलगीता (समछन्दानुवाद): संशोधनहरू बीचको भिन्नता

पङ्क्ति ८५९:
<br>
<br>
'''स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ''' ।
<br>
'''धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ''' (३१)
<br>
हे अर्जुन तिमी क्षत्री हुनाले धर्म पालन–
पङ्क्ति ८६८:
<br>
<br>
'''यदृच्छया चोपपन्नां स्वर्गद्वारमपावृतम् '''।
<br>
'''सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् '''(३२)
<br>
त्यो क्षत्री भाग्यमानी हो र सुखी हो, पृथासुत !
पङ्क्ति ८७७:
<br>
<br>
'''अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि '''।
<br>
'''ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि '''(३३)
<br>
परन्तु धर्मको युद्ध लडेनौ अहिले भने
पङ्क्ति ९०३:
<br>
<br>
'''यदृच्छया चोपपन्नां स्वर्गद्वारमपावृतम् ''' ।
<br>
'''सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ''' (३२)
<br>
त्यो क्षत्री भाग्यमानी हो र सुखी हो, पृथासुत !
पङ्क्ति ९१२:
<br>
<br>
'''अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ''' ।
<br>
'''ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ''' (३३)
<br>
परन्तु धर्मको युद्ध लडेनौ अहिले भने
पङ्क्ति ९२१:
<br>
<br>
'''अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ''' ।
<br>
'''सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ''' (३४)
<br>
अपकीर्ति सधैं तिम्रो गाउँनेछन् मनुष्यले,
पङ्क्ति ९३०:
<br>
<br>
''' भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ''' ।
<br>
'''येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ''' (३५)
<br>
जो जो योद्धाहरूबाट सम्मानित थियौ अघि
पङ्क्ति ९३९:
<br>
<br>
'''अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ''' ।
<br>
'''निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् '''(३६)
<br>
तिम्रो सामर्थ्यको निन्दा गर्नेछन् कटु वाक्यले,
पङ्क्ति ९४८:
<br>
<br>
'''हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ''' ।
<br>
'''तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ''' (३७)
<br>
मरेमा पाउँछौ स्वर्ग, जितेमा भोग्दछौ मही
पङ्क्ति ९५७:
<br>
<br>
'''सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ''' ।
<br>
'''ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि '''(३८)
<br>
सुख–दुःख तथा लाभ-हानी, जित र हारको
पङ्क्ति ९६६:
<br>
<br>
'''एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श्रृणु ''' ।
<br>
'''बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि '''(३९)
पङ्क्ति ९७५:
<br>
<br>
'''नेहाभिक्रमनाशोऽस्ति प्रत्यवातो न विद्यते''' ।
<br>
'''स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्''' (४०)
<br>
हुँदैन नाश प्रारम्भ, पार्थ ! दोष हुदैन क्यै
पङ्क्ति ९८६:
<br>
<br>
'''व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ''' ।
<br>
'''बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ''' (४१)
<br>
निस्काम कर्मयोगीको एकै हुन्छ प्रयोजन,
पङ्क्ति ९९५:
<br>
<br>
'''यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः''' ।
<br>
'''वेदवादरताः पार्थ नान्यदस्तीति वादिनः''' (४२)
<br>
'''कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ''' ।
<br>
'''क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ''' (४३)
<br>
अज्ञानी फलको आशा राख्छन् वेदोक्त कर्ममा,
पङ्क्ति १,०१४:
'''भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्''' ।
<br>
'''व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ''' (४४)
<br>
भोग ऐश्वर्य आसक्त मोहग्रस्त हुने जति–
पङ्क्ति १,०२१:
<br>
<br>
'''त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ''' ।
<br>
'''निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ''' (४५)
<br>
वेदमा गुण छन् तीन, यी नाघ्नुपर्छ अर्जुन !
पङ्क्ति १,०३९:
<br>
<br>
'''कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ''' ।
<br>
'''मा कर्मफलहेतुर्भूर्मा ते ङ्गोऽस्त्वकर्मणि ''' (४७)
<br>
प्रभुत्व कर्ममा हुन्छ, हुदैन फल पाउन,
पङ्क्ति १,०४८:
<br>
<br>
'''योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ''' ।
<br>
'''सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ''' (४८)
<br>
गर योगी भई कर्म सङ्ग त्यागी धनञ्जय !
पङ्क्ति १,०५७:
<br>
<br>
'''दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ''' ।
<br>
'''बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ''' (४९)
<br>
सकाम फलको आशा गर्ने कृपण हुन् बुझ,
पङ्क्ति १,०६६:
<br>
<br>
'''बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ''' ।
<br>
'''तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ''' (५०)
<br>
बुद्धिका योगले डढ्छन् पापपुण्यहरू सब ।
पङ्क्ति १,०७५:
<br>
<br>
'''कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ''' ।
<br>
'''जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ''' (५१)
<br>
समत्व बुद्धिले गर्दा ऋषि, भक्तहरू सब,