चाणक्यनीति प्रथम अध्याय: संशोधनहरू बीचको भिन्नता

कुनै सम्पादन सारांश छैन
पङ्क्ति २:
प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।<br>
नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ।।१।।<br>
===नेपाली अनुवाद===
<br>
अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।<br>
धर्मोपदेशं विख्यातं कार्याऽकार्य शुभाऽशुभम् ।।२।।<br>
===नेपाली अनुवाद===
<br>
तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया ।<br>
येन विज्ञानमात्रेण सर्वज्ञत्वं प्रपद्यते ।।३।।<br>
===नेपाली अनुवाद===
<br>
मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च ।<br>
दुःखितै सम्प्रयोगेण पण्डिताेऽप्यवसीदति ।।४।।<br>
===नेपाली अनुवाद===
<br>
दुष्टाभार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।<br>
ससर्पे च गृहे वासो मृत्युरेव नः संशयः ।।५।।<br>
===नेपाली अनुवाद===
<br>
आपदर्थे धनं रक्षेद्दारान् रक्षेध्दनैरपि ।<br>
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ।।६।।<br>
===नेपाली अनुवाद===
<br>
आपदार्थे धनं रक्षेच्छ्रीमतां कुत अापदः ।<br>
कदाचिच्चलते लक्ष्मीःसंचितोऽपिविनश्यति ।।७।।<br>
===नेपाली अनुवाद===
<br>
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।<br>
न च विद्यागमऽप्यस्ति वासस्तत्र न कारयेत् ।।८।।<br>
===नेपाली अनुवाद===
<br>
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।<br>
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ।।९।।<br>
===नेपाली अनुवाद===
<br>
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।<br>
पञ्च यत्र न विद्यन्ते न कुर्य्यात्तत्र सड्गतिम् ।।१०।।<br>
===नेपाली अनुवाद===
<br>
जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ।<br>
मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ।।११।।<br>
===नेपाली अनुवाद===
<br>
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।<br>
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।।१२।।<br>
===नेपाली अनुवाद===
<br>
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।<br>
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।१३।।<br>
===नेपाली अनुवाद===
<br>
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।<br>
रूपशीलां न नीचस्य विवाहः सद्रॄशे कुले ।।१४।।<br>
===नेपाली अनुवाद===
<br>
नदीनां शस्त्रपाणीनां नखीनां श्रृड्गिणां तथा ।<br>
विश्वासो नैव कर्तव्यः स्त्रीषुराजकुलेषु च ।।१५।।<br>
===नेपाली अनुवाद===
<br>
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।<br>
नीचादप्युत्तमां विद्यांस्त्रीरत्नं दुष्कुलादपि ।।१६।।<br>
===नेपाली अनुवाद===
<br>
स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गणा ।<br>
साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृत ।।१७।।<br>
===नेपाली अनुवाद===
<br>
 
<br>
<br>
<br>