चाणक्यनीति द्वितीय अध्याय: संशोधनहरू बीचको भिन्नता

==द्वितीयोऽध्यायः== अनृतं साहसं माया मूर्खत्वमति... को साथमा पृष्ठ शृजना भयो
 
पङ्क्ति २:
अनृतं साहसं माया मूर्खत्वमतिलोभिता ।<br>
अशौचत्वं निर्दयत्वं स्त्रीणांदोषाःस्वभावजाः ।।१।।<br>
===अर्थ===
:
<br>
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराङ्गना ।<br>
विभवो दानशक्तिश्च नाऽल्पस्य तपसः फलम् ।।२।।<br>
===अर्थ===
<br>
यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी ।<br>