चाणक्यनीति प्रथम अध्याय: संशोधनहरू बीचको भिन्नता

कुनै सम्पादन सारांश छैन
पङ्क्ति ७:
धर्मोपदेशं विख्यातं कार्याऽकार्य शुभाऽशुभम् ।।२।।<br>
===नेपाली अनुवाद===
<br>
तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया ।<br>
येन विज्ञानमात्रेण सर्वज्ञत्वं प्रपद्यते ।।३।।<br>
===नेपाली अनुवाद===
<br>
मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च ।<br>
दुःखितै सम्प्रयोगेण पण्डिताेऽप्यवसीदति ।।४।।<br>
पङ्क्ति २७:
कदाचिच्चलते लक्ष्मीःसंचितोऽपिविनश्यति ।।७।।<br>
===नेपाली अनुवाद===
<br>
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।<br>
न च विद्यागमऽप्यस्ति वासस्तत्र न कारयेत् ।।८।।<br>
पङ्क्ति ३५:
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ।।९।।<br>
===नेपाली अनुवाद===
<br>
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।<br>
पञ्च यत्र न विद्यन्ते न कुर्य्यात्तत्र सड्गतिम् ।।१०।।<br>
पङ्क्ति ४३:
मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ।।११।।<br>
===नेपाली अनुवाद===
<br>
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।<br>
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।।१२।।<br>
===नेपाली अनुवाद===
<br>
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।<br>
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।१३।।<br>
===नेपाली अनुवाद===
<br>
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।<br>
रूपशीलां न नीचस्य विवाहः सद्रॄशे कुले ।।१४।।<br>
===नेपाली अनुवाद===
<br>
नदीनां शस्त्रपाणीनां नखीनां श्रृड्गिणां तथा ।<br>
विश्वासो नैव कर्तव्यः स्त्रीषुराजकुलेषु च ।।१५।।<br>
===नेपाली अनुवाद===
<br>
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।<br>
नीचादप्युत्तमां विद्यांस्त्रीरत्नं दुष्कुलादपि ।।१६।।<br>