चाणक्यनीति प्रथम अध्याय: संशोधनहरू बीचको भिन्नता

पङ्क्ति २:
प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।<br>
नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ।।१।।<br>
==नेपाली अनुवाद==
<br>
अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।<br>
धर्मोपदेशं विख्यातं कार्याऽकार्य शुभाऽशुभम् ।।२।।<br>
==नेपाली अनुवाद==
<br>
तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया ।<br>
येन विज्ञानमात्रेण सर्वज्ञत्वं प्रपद्यते ।।३।।<br>
==नेपाली अनुवाद==
<br>
मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च ।<br>
दुःखितै सम्प्रयोगेण पण्डिताेऽप्यवसीदति ।।४।।<br>
==नेपाली अनुवाद==
<br>
दुष्टाभार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।<br>
ससर्पे च गृहे वासो मृत्युरेव नः संशयः ।।५।।<br>
Line ५५ ⟶ ५९:
<br>
<br>
 
==दोस्रो अध्यायमा जानुहोस्==
* [[चाणक्यनीति/द्वितीय अध्याय]]