मध्य चरित: संशोधनहरू बीचको भिन्नता

कुनै सम्पादन सारांश छैन
कुनै सम्पादन सारांश छैन
 
पङ्क्ति २४:
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०.. <BR>
अन्येषां चैव देवानां शक्रादीनां शरीरतः .<BR>
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११..<BR>
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् . <BR>
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२..<BR>
"https://ne.wikibooks.org/wiki/मध्य_चरित" बाट अनुप्रेषित