मध्य चरित: संशोधनहरू बीचको भिन्नता

कुनै सम्पादन सारांश छैन
कुनै सम्पादन सारांश छैन
पङ्क्ति ५:
 
ॐ ऋषिरुवाच .. १..<BR>
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा .<BR>
महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २..<BR>
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् . <BR>
पङ्क्ति २०:
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८..<BR>
इत्थं निशम्य देवानां वचांसि मधुसूदनः .
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९.. <BR>
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः .
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०.. <BR>
पङ्क्ति ८१:
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८..<BR>
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् .<BR>
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९.. <BR>
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् . <BR>
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०..<BR>
पङ्क्ति २३५:
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः . <BR>
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..<BR>
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. ..<BR>
 
अथ चतुर्थोऽध्यायः ..<BR>
पङ्क्ति २४१:
ऋषिरुवाच .. १.. <BR>
शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या .<BR>
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २.. <BR>
देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् . <BR>
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..<BR>
"https://ne.wikibooks.org/wiki/मध्य_चरित" बाट अनुप्रेषित