मध्य चरित: संशोधनहरू बीचको भिन्नता

अथ मध्यमचरितम् .. महालक्ष्मीध्यानम् ॐ अक्षस्रक्प... को साथमा पृष्ठ शृजना भयो
 
कुनै सम्पादन सारांश छैन
पङ्क्ति १:
अथ मध्यमचरितम् .. <BR>
 
महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् . <BR>
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् .. <BR>
 
ॐ ऋषिरुवाच .. १..<BR>
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा .<BR>
महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २..<BR>
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् . <BR>
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३..<BR>
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् . <BR>
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४.. <BR>
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् . <BR>
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५.. <BR>
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च . <BR>
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६.. <BR>
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि . <BR>
विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७..<BR>
एतद्वः कथितं सर्वममरारिविचेष्टितम् . <BR>
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८..<BR>
इत्थं निशम्य देवानां वचांसि मधुसूदनः .
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९.. <BR>
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः .
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०.. <BR>
अन्येषां चैव देवानां शक्रादीनां शरीरतः .<BR>
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११..<BR>
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् . <BR>
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२..<BR>
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् .<BR>
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३..<BR>
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् . <BR>
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४..<BR>
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् . <BR>
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५.. <BR>
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा .<BR>
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६..<BR>
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा . <BR>
नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७.. <BR>
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च . <BR>
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८.. <BR>
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् . <BR>
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९..<BR>
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् . <BR>
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०..<BR>
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः . <BR>
मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१.. <BR>
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः . <BR>
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२..<BR>
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ . <BR>
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३..<BR>
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः . <BR>
कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४..<BR>
क्षीरोदश्चामलं हारमजरे च तथाम्बरे . <BR>
चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५..<BR>
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु . <BR>
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६..<BR>
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च . <BR>
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७.. <BR>
अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् . <BR>
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८..<BR>
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् . <BR>
हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९..<BR>
ददावशून्यं सुरया पानपात्रं धनाधिपः . <BR>
शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०..<BR>
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् . <BR>
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१.. <BR>
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः . <BR>
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२..<BR>
अमायतातिमहता प्रतिशब्दो महानभूत् . <BR>
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३..<BR>
चचाल वसुधा चेलुः सकलाश्च महीधराः . <BR>
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४..<BR>
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः . <BR>
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५..<BR>
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः . <BR>
आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६..<BR>
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः . <BR>
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७..<BR>
 
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् <BR>
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८..<BR>
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् .<BR>
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९.. <BR>
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् . <BR>
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०..<BR>
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः . <BR>
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१..<BR>
अयुध्यतायुतानां च सहस्रेण महाहनुः .<BR>
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२..<BR>
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे . <BR>
गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३.. <BR>
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत . <BR>
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४.. <BR>
युयुधे संयुगे तत्र रथानां परिवारितः . <BR>
अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५..<BR>
युयुधुः संयुगे देव्या सह तत्र महासुराः . <BR>
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६..<BR>
हयानां च वृतो युद्धे तत्राभून्महिषासुरः . <BR>
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७..<BR>
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः . <BR>
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८..<BR>
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः . <BR>
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९..<BR>
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी . <BR>
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०.. <BR>
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी . <BR>
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१..<BR>
चचारासुरसैन्येषु वनेष्विव हुताशनः . <BR>
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२..<BR>
त एव सद्यस्सम्भूता गणाः शतसहस्रशः . <BR>
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३..<BR>
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः . <BR>
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४..<BR>
मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे . <BR>
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५..<BR>
खड्गादिभिश्च शतशो निजघान महासुरान् . <BR>
पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६..<BR>
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् . <BR>
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७..<BR>
विपोथिता निपातेन गदया भुवि शेरते . <BR>
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८..<BR>
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि . <BR>
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९.. <BR>
शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः . <BR>
केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०..<BR>
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः . <BR>
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१.. <BR>
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः . <BR>
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२..<BR>
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः . <BR>
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३..<BR>
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः . <BR>
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४.. <BR>
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा . <BR>
अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५..<BR>
शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः . <BR>
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६..<BR>
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका . <BR>
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७..<BR>
स च सिंहो महानादमुत्सृजन् धुतकेसरः . <BR>
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८.. <BR>
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः . <BR>
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. ..<BR>
 
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. ..<BR>
 
अथ तृतीयोऽध्यायः .. <BR>
 
ऋषिरुवाच .. १.. <BR>
निहन्यमानं तत्सैन्यमवलोक्य महासुरः .<BR>
सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २..<BR>
स देवीं शरवर्षेण ववर्ष समरेऽसुरः .<BR>
यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३..<BR>
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् . <BR>
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४..<BR>
चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् . <BR>
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५.. <BR>
स छिन्नधन्वा विरथो हताश्वो हतसारथिः . <BR>
अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६.. <BR>
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि . <BR>
आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७..<BR>
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन . <BR>
ततो जग्राह शूलं स कोपादरुणलोचनः .. ८.. <BR>
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः . <BR>
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९..<BR>
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत . <BR>
तच्छूलं शतधा तेन नीतं स च महासुरः .. १०.. <BR>
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ . <BR>
आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११.. <BR>
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् . <BR>
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२..<BR>
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः . <BR>
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३.. <BR>
ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः . <BR>
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४.. <BR>
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ . <BR>
युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५.. <BR>
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा . <BR>
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६.. <BR>
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः . <BR>
दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७..<BR>
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् . <BR>
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८..<BR>
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् . <BR>
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९.. <BR>
बिडालस्यासिना कायात् पातयामास वै शिरः . <BR>
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०..<BR>
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः . <BR>
माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१..<BR>
कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् . <BR>
लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२..<BR>
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च . <BR>
निःश्वासपवनेनान्यान्पातयामास भूतले .. २३..<BR>
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः . <BR>
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४..<BR>
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः . <BR>
श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५..<BR>
वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत . <BR>
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६..<BR>
धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः . <BR>
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७..<BR>
 
इति क्रोधसमाध्मातमापतन्तं महासुरम् . <BR>
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८..<BR>
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् . <BR>
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९..<BR>
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः . <BR>
छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०.. <BR>
तत एवाशु पुरुषं देवी चिच्छेद सायकैः .<BR>
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१..<BR>
करेण च महासिंहं तं चकर्ष जगर्ज च . <BR>
कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२..<BR>
ततो महासुरो भूयो माहिषं वपुरास्थितः . <BR>
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३..<BR>
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् . <BR>
पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४.. <BR>
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः . <BR>
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५..<BR>
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः . <BR>
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६.. <BR>
 
देव्युवाच .. ३७.. <BR>
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् . <BR>
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८..<BR>
 
ऋषिरुवाच .. ३९..<BR>
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् .<BR>
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्.. ४०.. <BR>
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः . <BR>
.. ४०..
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः .. ४१.. <BR>
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः .
अर्धनिष्क्रान्त एवासीद्देव्याएवासौ वीर्येणयुध्यमानो संवृतःमहासुरः .. ४१.. <BR>
तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२..<BR>
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः .
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् . <BR>
तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२..
प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३.. <BR>
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् .
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः . <BR>
प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३..
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..<BR>
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः .
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. ..<BR>
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. ..
 
अथ चतुर्थोऽध्यायः ..<BR>
 
ऋषिरुवाच .. १.. <BR>
शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या .<BR>
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २.. <BR>
देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् . <BR>
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..<BR>
यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च .<BR>
सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४..<BR>
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः . <BR>
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..<BR>
किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि .<BR>
किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..<BR>
हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा . <BR>
सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..<BR>
यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि . <BR>
स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..<BR>
या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः . <BR>
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि .. ९..<BR>
शब्दात्मिका सुविमलग्यर्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् . <BR>
देवी त्रयी भगवती भवभावनाय वातार् च सर्वजगतां परमातिर्हन्त्री .. १०..<BR>
मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा . <BR>
श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..<BR>
ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् . <BR>
अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२.. <BR>
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः . <BR>
प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..<BR>
देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि .<BR>
विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..<BR>
ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः . <BR>
धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..<BR>
धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति . <BR>
स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..<BR>
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि . <BR>
दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७.. <BR>
एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् . <BR>
संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८..<BR>
दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् . <BR>
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..<BR>
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् . <BR>
यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् .. २०..<BR>
दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः . <BR>
वीर्यं च हन्त्रु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..<BR>
केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र .<BR>
चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..<BR>
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा . <BR>
नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते .. २३..<BR>
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके . <BR>
घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४..<BR>
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे . <BR>
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५.. <BR>
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते . <BR>
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..<BR>
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके . <BR>
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७.. <BR>
ऋषिरुवाच .. २८.. <BR>
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः . <BR>
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..<BR>
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता . <BR>
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..<BR>
 
देव्युवाच .. ३१..<BR>
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२.. <BR>
ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता . देवा उचुः .. ३३..<BR>
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते . <BR>
यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४.. <BR>
यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि . <BR>
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..<BR>
यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने . <BR>
तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६.. <BR>
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७.. <BR>
ऋषिरुवाच .. ३८.. <BR>
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः .<BR>
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..<BR>
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा . <BR>
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..<BR>
पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् . <BR>
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..<BR>
रक्षणाय च लोकानां देवानामुपकारिणी . <BR>
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२.. ..<BR>
 
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ..<BR>
 
==हेर्नुहोस्==
"https://ne.wikibooks.org/wiki/मध्य_चरित" बाट अनुप्रेषित