देवी कवच: संशोधनहरू बीचको भिन्नता

<big>अथ देव्याः कवचम् </big><BR> ॐ अस्य श्री चण्डीकवचस्य .. <B... को साथमा पृष्ठ शृजना भयो
 
कुनै सम्पादन सारांश छैन
पङ्क्ति १:
 
<big>अथ देव्याः कवचम् </big><BR>
 
Line ९ ⟶ ८:
 
श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ..<BR>
 
==देवी कवच ==
 
 
<big>ॐ नमश्चण्डिकायै </big>
Line ६४ ⟶ ६०:
 
 
दैत्यानां देहनाशाय भक्तानामभयाय च .<BR>
 
धारयन्त्यायुधानीत्थं देवानां च हिताय वै .. १५..<BR>
 
 
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे .<BR>
 
महाबले महोत्साहे महाभयविनाशिनि .. १६..<BR>
 
 
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवद्धिर्नि .<BR>
 
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता .. १७..<BR>
 
 
दक्षिणेऽवतु वाराही नैऋर्त्यां खड्गधारिणी .<BR>
 
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी .. १८..<BR>
 
 
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी .<BR>
 
ऊध्वर्म ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा .. १९..<BR>
 
 
एवं दश दिशो रक्षेच्चामुण्डा शववाहना .<BR>
 
जया मे चाग्रतः पातु विजया पातु पृष्ठतः .. २०..<BR>
 
अजिता वाम पाश्वेर् तु दक्षिणे चापराजिता .<BR>
शिखामुद्योतिनी रक्षेदुमा मूध्निर् व्यवस्थिता .. २१..<BR>
 
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी .<BR>
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके .. २२..<BR>
 
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वार्रवासिनी .<BR>
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी .. २३..<BR>
 
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका .<BR>
अधरे चामृतकला जिह्वायां च सरस्वती .. २४..<BR>
 
दन्तान् रक्षतु कौमरी कण्ठदेशे तु चण्डिका .<BR>
घण्टिकां चित्रघण्टा च महामाया च तालुके .. २५..<BR>
 
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला .<BR>
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी .. २६..<BR>
 
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी .<BR>
स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी .. २७..<BR>
 
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च .<BR>
नखाञ्छूलेश्वरी रक्षेत्कुक्षौरक्षेत्कुलेश्वरी .. २८..<BR>
 
स्तनौरक्षेन्महादेवी मनःशोकविनाशिनी .<BR>
हृदये ललिता देवी उदरे शूलधारिणी .. २९..<BR>
 
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा .<BR>
पूतना कामिका मेढ्रं गुदे महिषवाहिनी .. ३०..<BR>
 
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी .<BR>
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी .. ३१..<BR>
 
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी .<BR>
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी .. ३२..<BR>
 
नखान् दंष्ट्राकराली च केशांश्चैवोध्वर्केशिनी .<BR>
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा .. ३३..<BR>
 
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती .<BR>
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी .. ३४..<BR>
 
पद्मावती पद्मकोशे कफे चूडामणिस्तथा .<BR>
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु .. ३५..<BR>
 
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा .<BR>
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी .. ३६..<BR>
 
प्राणापानौ तथा व्यानमुदानं च समानकम् .<BR>
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना .. ३७..<BR>
 
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी .<BR>
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा .. ३८..<BR>
 
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी .<BR>
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी .. ३९..<BR>
 
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके .<BR>
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी .. ४०..<BR>
 
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा .<BR>
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता .. ४१..<BR>
 
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु .<BR>
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी .. ४२..<BR>
 
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः .<BR>
कवचेना वृतो नित्यं यत्र यत्रैव गच्छति .. ४३..<BR>
 
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः .<BR>
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् .<BR>
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् .. ४४..<BR>
 
निर्भयो जायते मत्यर्म:: संग्रामेष्वपराजितः .<BR>
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् .. ४५..<BR>
 
इदं तु देव्याः कवचं देवानामपि दुर्लभम् .<BR>
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः .. ४६..<BR>
 
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः .<BR>
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः .. ४७..<BR>
 
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः .<BR>
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् .. ४८..<BR>
 
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले .<BR>
भूचराः खेचराश्चैवजलजाश्चोपदेशिकाः .. ४९..<BR>
 
सहजा कुलजा माला डाकिनी शाकिनी तथा .<BR>
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः .. ५०..<BR>
 
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः .<BR>
ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः .. ५१..<BR>
 
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते .<BR>
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् .. ५२..<BR>
 
यशसा वद्धर्ते सोऽपि कीर्ति मण्डितभूतले .<BR>
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा .. ५३..<BR>
 
यावद्भूमण्डलं धत्ते सशैलवनकाननम् .<BR>
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र पौत्रिकी .. ५४..<BR>
 
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् .<BR>
प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः .. ५५..<BR>
 
लभते परमं रूपं शिवेन सह मोदते .. ॐ .. ५६..<BR>
 
==हेर्नुहोस्==
"https://ne.wikibooks.org/wiki/देवी_कवच" बाट अनुप्रेषित