सप्तदशोध्यायः: संशोधनहरू बीचको भिन्नता

 
पङ्क्ति १९१:
<br>
<br>
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
<br>
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् (२१)
<br>
राखेर फलको आशा उपकार निमित्तक
<br>
अनिच्छाले दिए, हुन्छ दान त्यो बुझ राजस ।
<br>
<br>
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
<br>
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् (२२)
<br>
हेला,घमण्डले युक्त, देश काल र पात्रता-
<br>
नहेरी दिइने दान मानिएको छ तामस ।
<br>
<br>
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
<br>
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा (२३)
<br>
निर्दिष्ट ब्रह्मले ॐ र तत्, सत् यी तीन नामले,
<br>
वेद, ब्राह्मण, यज्ञादि सृष्टि–प्रारम्भमैं रचे ।
<br>
<br>
तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः ।
<br>
प्रवर्तन्ते विधानोक्तः सततं ब्रह्मवादिनाम् (२४)
<br>
त्यसैले ब्रह्मवादीका शास्त्रोक्त यज्ञ, दान र
<br>
तप क्रियादि आरम्भ हुन्छन् ॐ बाट नित्यशः ।
<br>
<br>
तदित्यनभिसन्दाय फलं यज्ञतपःक्रियाः ।
<br>
दानक्रियाश्चविविधाः क्रियन्ते मोक्षकाङ्क्षिभिः (२५)
<br>
फलाशा नलिई मोक्ष इच्छा गर्ने मनुष्यले
<br>
तत् उच्चारणले गर्छन् यज्ञ, दान, तप सबै ।
<br>
<br>
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
<br>
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते (२६)
<br>
प्रयुक्त हुन्छ सत् शब्द सद्भाव, साधु–भावमा,
<br>
उत्कृष्ट कर्ममा पार्थ ! सत् आउँछ प्रयोगमा ।
<br>
<br>
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
<br>
कर्म चैव तदर्थीयं सदित्यवाभिधीयते (२७)
<br>
बोलिन्छ शब्द सत् दान, तप, यज्ञादि कर्ममा
<br>
भनिन्छ शब्द सत् ईश–प्रीतिका शुभ कार्यमा ।
<br>
<br>
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
<br>
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह (२८)
<br>
श्रद्धाबिना यज्ञ, दान, तप आदि पृथासुत !
<br>
हुन्छन् भने असत् हुन् ती सर्वत्र हानि–कारक ।
<br>
<br>
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः । हरिः ॐ तत् सत् ।।