सजिलाे कोमलगीता (समछन्दानुवाद): संशोधनहरू बीचको भिन्नता

पङ्क्ति ७०६:
<br>
<br>
 
'''अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्''' ।
<br>
'''विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति''' (१७)
<br>
प्राणीका देहमा व्याप्त आत्मा नासिन्न, सत्य छ,
Line ७१८ ⟶ ७१७:
'''अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः''' ।
<br>
'''अनाशिनो›प्रमेयस्य तस्माद्युध्यस्व भारत''' (१८)
<br>
आत्मा नासिन्न, नापिन्न, तर भौतिक देह त
Line ७३४ ⟶ ७३३:
<br>
<br>
'''न जायते म्रियते वा कदाचि'''
<br>
'''न्नायं भूत्वा भविता वा न भूयः''' ।
<br>
'''अजो नित्यः शाश्वतोऽयं पुराणो'''
<br>
'''न हन्यते हन्यमाने शरीरे''' (२०)
Line ८८६ ⟶ ८८५:
<br>
<br>
'''अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् '''।
<br>
'''सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते '''(३४)
<br>
अपकीर्ति सधैं तिम्रो गाउँनेछन् मनुष्यले,
Line ९३३ ⟶ ९३२:
'''एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श्रृणु''' ।
<br>
'''बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि '''(३९)
<br>
साङ्ख्यमा भनियो पार्थ ! सुन लौ ज्ञानयोगमा,
Line १,०३१ ⟶ १,०३०:
<br>
<br>
'''बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ''' ।
<br>
'''तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्''' (५०)
Line १,०४८ ⟶ १,०४७:
सकाम फल त्यागेर पुग्छन् ईश-परम्पद ।
<br>
'''यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ''' ।
<br>
'''तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च '''(५२)
<br>
मोहले जब ढाकेको बुद्धि त्यो पार तर्दछ,
Line १,०५७ ⟶ १,०५६:
<br>
<br>
'''श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ''' ।
<br>
'''समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ''' (५३)
<br>
जब वेदादिद्वारा त्यो मन बन्दैन चञ्चल
Line १,०६६ ⟶ १,०६५:
<br>
<br>
'''अर्जुन उवाच '''
<br>
'''स्थित प्रज्ञस्य का भाषा समाधिस्थस्य केशव ''' !
<br>
'''स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् '''(५४)
<br>
अर्जुनले भने
Line १,०७९ ⟶ १,०७८:
<br>
<br>
'''श्रीभगवानुवाच '''
<br>
'''प्रजहाति यदा कामान् सर्वान्पार्थ मनोगतान् '''।
<br>
'''आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ''' (५५)
<br>
भगवान्ले भने
Line १,०९२ ⟶ १,०९१:
<br>
<br>
'''दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ''' ।
<br>
'''वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते '''(५६)
<br>
बन्दैन दुःखमा दुःखी, गर्दैन सुख चाहना,
Line १,१०१ ⟶ १,१००:
<br>
<br>
'''यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ''' ।
<br>
'''नाभिनंन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ''' (५७)
<br>
न शुभ प्राप्तिमा हाँस्ने न ता अशुभमा रुने
Line १,११० ⟶ १,१०९:
<br>
<br>
'''यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ''' ।
<br>
'''इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ''' (५८)
<br>
जसरी कछुवा आफ्नो सबै अङ्ग लुकाउँछ,
Line १,११९ ⟶ १,११८:
<br>
<br>
'''विषया विनिवर्तन्ते निराहारस्य देहिनः ''' ।
<br>
'''रसवर्जं रसोऽप्यस्य परं दृष्टवा निवर्तते ''' (५९)
<br>
भोगेच्छाशून्य देहीमा विषयादि हटे पनि
Line १,१२८ ⟶ १,१२७:
<br>
<br>
'''यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ''' ।
<br>
'''इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ''' (६०)
<br>
वशमा राख्न जो खोज्छ विषयेन्द्रिय अर्जुन !
Line १,१३७ ⟶ १,१३६:
<br>
<br>
'''तानि सर्वाणि संयम्य युक्त आसीत मत्परः ''' ।
<br>
'''वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ''' (६१)
<br>
ममाथि संझना राखे बुद्धि हुन्छ प्रतिष्ठित
Line १,१४६ ⟶ १,१४५:
<br>
<br>
'''ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ''' ।
<br>
'''सङ्गासञ्जायते कामः कामात्क्रोधोऽभिजायते ''' (६२)
<br>
विषयेन्द्रियको ध्यान-द्वारा आसक्ति बढ्दछ,
Line १,१५५ ⟶ १,१५४:
<br>
<br>
'''क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ''' ।
<br>
'''स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ''' (६३)
<br>
क्रोधले हुन्छ सम्मोह त्यसले स्मृति नास्दछ,
Line १,१६४ ⟶ १,१६३:
<br>
<br>
'''रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ''' ।
<br>
'''आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ''' (६४)
<br>
रागद्वेषादिले मुक्त भई इन्द्रिय संंयम-
Line १,१७३ ⟶ १,१७२:
<br>
<br>
'''प्रसादे सर्वदुःखानां हानिरस्योपजायते ''' ।
<br>
'''प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ''' (६५)
<br>
चित्त प्रसन्नले सारा दुःख नासिन्छ तत्क्षण,
Line १,१८२ ⟶ १,१८१:
<br>
<br>
'''नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ''' ।
<br>
'''न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ''' (६६)
<br>
बुद्धि र भावना हुन्न त्यसमा, जो अयुक्त छ,
Line १,१९३ ⟶ १,१९२:
<br>
<br>
'''इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ''' ।
<br>
'''तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ''' (६७)
<br>
दश इन्द्रियमा एक मन यो पछि लाग्दछ-
Line १,२०२ ⟶ १,२०१:
<br>
<br>
'''तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ''' ।
<br>
'''इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ''' (६८)
<br>
सारा इन्द्रियका इच्छा वासना छुट्दछन् जब,
Line १,२११ ⟶ १,२१०:
<br>
<br>
'''या निशा सर्वभूतानां तस्यां जागर्ति संयमी ''' ।
<br>
'''यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ''' (६९)
<br>
प्राणी समस्तको रात ज्ञानीको दिन बन्दछ,
Line १,२२० ⟶ १,२१९:
<br>
<br>
'''आपूर्यमाणमचलप्रतिष्ठं '''
<br>
'''समुद्रमापः प्रविशन्ति यद्वत् ''' ।
<br>
'''तद्वत्कामा यं प्रविशन्ति सर्वे '''
<br>
'''स शान्तिमाप्नोति न कामकामी ''' (७०)
<br>
जस्तै भरी निश्चल सिन्धुभित्र
Line १,२३७ ⟶ १,२३६:
<br>
<br>
'''विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ''' ।
<br>
'''निर्ममो निरहंकारः स शान्तिमधिगच्छति ''' (७१)
<br>
अहंकार तथा इच्छा ममता कामना सब
Line १,२४६ ⟶ १,२४५:
<br>
<br>
'''एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ''' ।
<br>
'''स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ''' (७२)
<br>
अध्यात्म मार्गमा हिंड्दा कोही बन्दैन मोहित,