सजिलाे कोमलगीता (समछन्दानुवाद): संशोधनहरू बीचको भिन्नता

पङ्क्ति ७९७:
<br>
<br>
 
'''अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते''' ।
<br>
Line ८५३ ⟶ ८५२:
'''देही नित्यमवध्योऽयं देहे सर्वस्य भारत''' ।
<br>
'''तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि''' (३०)
<br>
देहमा स्थित आत्मा यो मारिन्न बुझ अर्जुन !
Line ८६० ⟶ ८५९:
<br>
<br>
'''स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ''' ।
<br>
'''धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ''' (३१)
Line ८६९ ⟶ ८६८:
<br>
<br>
'''यदृच्छया चोपपन्नां स्वर्गद्वारमपावृतम् '''
<br>
'''सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ''' (३२)
<br>
त्यो क्षत्री भाग्यमानी हो र सुखी हो, पृथासुत !
Line ८७८ ⟶ ८७७:
<br>
<br>
'''अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि '''
<br>
'''ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ''' (३३)
<br>
परन्तु धर्मको युद्ध लडेनौ अहिले भने
Line ८८७ ⟶ ८८६:
<br>
<br>
'''अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् '''
<br>
'''सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ''' (३४)
<br>
अपकीर्ति सधैं तिम्रो गाउँनेछन् मनुष्यले,
<br>
मान्छेका निम्ति यो कार्य मर्नुभन्दा ठुलो छ है ।
'''स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ''' ।
<br>
'''स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि '''
'''धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ''' (३१)
<br>
'''धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ''' (३१)
<br>
हे अर्जुन तिमी क्षत्री हुनाले धर्म पालन–
पङ्क्ति ९१२:
<br>
<br>
'''अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ''' ।
<br>
'''ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ''' (३३)
पङ्क्ति ९२८:
<br>
मान्छेका निम्ति यो कार्य मर्नुभन्दा ठुलो छ है ।
<br>
<br>
''' भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ''' ।
Line ९४० ⟶ ९४१:
'''अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ''' ।
<br>
'''निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ''' (३६)
<br>
तिम्रो सामर्थ्यको निन्दा गर्नेछन् कटु वाक्यले,
Line ९५८ ⟶ ९५९:
'''सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ''' ।
<br>
'''ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ''' (३८)
<br>
सुख–दुःख तथा लाभ-हानी, जित र हारको
Line ९६५ ⟶ ९६६:
<br>
<br>
'''एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श्रृणु ''' ।
<br>
'''बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ''' (३९)
<br>
साङ्ख्यमा भनियो पार्थ ! सुन लौ ज्ञानयोगमा,
Line ९७४ ⟶ ९७५:
<br>
<br>
'''नेहाभिक्रमनाशोऽस्ति प्रत्यवातो न विद्यते ''' ।
<br>
'''स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ''' (४०)
<br>
हुँदैन नाश प्रारम्भ, पार्थ ! दोष हुदैन क्यै
Line ९९४ ⟶ ९९५:
<br>
<br>
'''यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ''' ।
<br>
'''वेदवादरताः पार्थ नान्यदस्तीति वादिनः ''' (४२)
<br>
'''कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ''' ।
Line १,०११ ⟶ १,०१२:
<br>
<br>
'''भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ''' ।
<br>
'''व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ''' (४४)
Line १,०२९ ⟶ १,०३०:
<br>
<br>
'''यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ''' ।
<br>
'''तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ''' (४६)
<br>
पोखरी पूर्ण भेटेमा कुवाको के प्रयोजन !
Line १,०३८ ⟶ १,०३९:
<br>
<br>
'''कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ''' ।
<br>
v
'''मा कर्मफलहेतुर्भूर्मा ते ङ्गोऽस्त्वकर्मणि ''' (४७)
<br>
Line १,०८४ ⟶ १,०८५:
'''यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ''' ।
<br>
'''तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ''' (५२)
<br>
मोहले जब ढाकेको बुद्धि त्यो पार तर्दछ,
Line १,१०४ ⟶ १,१०५:
'''स्थित प्रज्ञस्य का भाषा समाधिस्थस्य केशव ''' !
<br>
'''स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ''' (५४)
<br>
अर्जुनले भने