श्रीमद्भगवद्गीता एकादश अध्याय: संशोधनहरू बीचको भिन्नता

पङ्क्ति २६९:
<br />
जगत्प्रहृष्यत्यनुरज्यते च ।
<br />
रक्षांसि भीतानि दिशो द्रवन्ति, <br />
<br />
सर्वे नमस्यन्ति च सिद्धसङ्घाः ।।३६।।
<br />
कस्माच्च ते न नमेरन्महात्मन्, <br />
गरीयसे ब्रह्मणोप्यादिकत्र्रे ।<br />
<br />
अनन्त देवेश जगन्निवास,<br />
गरीयसे ब्रह्मणोप्यादिकत्र्रे ।<br />
<br />
अनन्त देवेश जगन्निवास,<br />
<br />
त्वमक्षरं सदसतत्परं यत् ।।३७।।
<br />
त्वमादिदेवः पुरुषः पुराण<br />
<br />
स्त्वमस्य विश्वस्य परं निधानम् ।
<br />
वेत्तासि वेद्यं च परं च धाम, <br />
<br />
त्वया ततं विश्वमनन्तरुप ।।३८।।
<br />
वायुर्यमोद्रग्नि वरुण शशांकः, <br />
<br />
प्रजापतिस्त्वं प्रपितामहश्च ।
<br />
नमो नमस्तेद्रस्तु सहस्रकृत्वः, <br />
<br />
पुनश्च भूयोद्रपि नमो नमस्ते ।।३९।।
<br />
नमः पुरस्तादथ पृष्ठतस्ते, <br />
<br />
नमोद्स्तुsते सर्वत एव सर्व ।
<br />
अनन्तवीर्यामितविक्रमस्त्वं, <br />
<br />
सर्वं समाप्नोषि ततोद्रसि सर्व ः ।।४०।।
<br />
सखेति मत्वा प्रसभं यदुक्तं, <br />
<br />
हे कृष्ण हे यादव हे सखेति ।
<br />
अजानता महिमानं तवेदं, <br />
<br />
मया प्रमादात्प्रणयेन वापि ।।४१।।
<br />
यच्चावहासार्थमसत्कृतोद्रसि, <br />
<br />
विहार शयायासनभोजनेषु ।
<br />
एकोद्रथवाप्यच्युत तत्समक्षं, <br />
<br />
तत्क्षामये त्वामहमप्रमेयम् ।।४२।।
<br />
पितासि लोकस्य चराचरस्य, <br />
<br />
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
<br />
न त्वत्समोद्रस्त्यभ्यधिकः कुतोद्रन्यो, <br />
<br />
लोकत्रयेद्रप्यप्रतिमप्रभाव ।।४३।।
<br />
तस्मात्प्रणम्य प्रणिधाय कायं,
<br />
<br />प्रसादये त्वामहमीशमीड्यम् ।
<br />
पितेव पुत्रस्य सखेव सख्युः,
<br />
<br />प्रियः प्रियायार्हसि देव सोढुम् ।।४४।।
<br />
अदृष्टपूर्वम् हृषितोद्रस्मि दृष्ट्वा,
<br />
<br />भयेन च प्रव्यथितं मनो मे ।
<br />तदेव दर्शय देवरुपं, पश्सीद देवेश जगन्निवास ।।४५।।
<br />
<br />किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तदेव दर्शय देवरुपं,
<br />तेनैव रुपेण चतुर्भुजेन, सहस्रबाहो भव विश्वमूर्ते ।।४६।।
<br />
<br />तदेव दर्शय देवरुपं, पश्सीद देवेश जगन्निवास ।।४५।।
<br />
किरीटिनं गदिनं चक्रहस्त
<br />
<br />किरीटिनं गदिनं चक्रहस्तमिच्छामिमिच्छामि त्वां द्रष्टुमहं तथैव ।
<br />
तेनैव रुपेण चतुर्भुजेन,
<br />
<br />तेनैव रुपेण चतुर्भुजेन, सहस्रबाहो भव विश्वमूर्ते ।।४६।।
<br />हे हृषीकेश, सबै जगत् तपाईं को गुण कीर्तनले प्रसन्न हुन्छ, र त्यसैमा अनुरक्त पनि हुन्छ । राक्षसहरु तपाईंका डरले दश दिशामा भाग्छन् । सिद्धका संघहरु तपाईंलाई नमस्कार गर्छन् । यो कुरा स्थान (जति जस्तो हुनु पर्ने हो त्यही भइरहेको) छ ।।३६।।
<br />हे महात्मन, तपाईं ब्रह्माभन्दा पनि ठूला उनका पनि आदि कर्ता हुनुहुन्छ । त्यसैले तिनीहरु तपाईंलाई नमस्कार किन नगरुन् ? हे अनन्त, हे देवेश, हे जगन्निवास, सत् र असत् तपाईं नै हुनुहुन्छ । यी दुईदेखि परको जुन अक्षर ब्रह्म हो त्यो पनि तपाईं नै हो ।।३७।।